Posts

Shakti Thi Shiva Ka Pran Thi Lyrics

Image
शक्ति थी शिव का प्राण थी,  मान थी सम्मान थी,  सृष्टि का आधार थी, महादेव का विस्तार थी, कैलाश की थी वो स्वामिनी,  शिव की थी वो अर्धांगिनी,  नियति ने ऐसा क्यूँ किया,  शंकर से बिछड़ी शिवप्रिया,  शिव केही गौरव के लिए,  सती हो गयी अब दुर हैं... shakti thee shiv ka praan thee, maan thee sammaan thee, srshti ka aadhaar thee, mahaadev ka vistaar thee, kailaash kee thee vo svaaminee, shiv kee thee vo ardhaanginee, niyati ne aisa kyoon kiya, shankar se bichhadee shivapriya, shiv kehee gaurav ke lie, satee ho gayee ab dur hain...

Shantakaram Bhujagashayanam | शान्ताकारं भुजगशयनं

Image
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham Sura-Iisham Vishva-Aadhaaram Gagana-Sadrsham Megha-Varnna Shubha-Anggam| Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam Vande Vissnnum Bhava-Bhaya-Haram Sarva-Loka-Eka-Naatham ||

yada yada hi dharmasya | यदा यदा हि धर्मस्य

Image
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।  अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

Narayanam Namaskrtya | नारायणं नमस्कृत्य नरं चैव

Image
Narayanam Namaskrtya नारायणं नमस्कृत्य  नरं चैव नरोत्तमम् |  देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ||.