Posts

Showing posts from April, 2018

Shantakaram Bhujagashayanam | शान्ताकारं भुजगशयनं

Image
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham Sura-Iisham Vishva-Aadhaaram Gagana-Sadrsham Megha-Varnna Shubha-Anggam| Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam Vande Vissnnum Bhava-Bhaya-Haram Sarva-Loka-Eka-Naatham ||

yada yada hi dharmasya | यदा यदा हि धर्मस्य

Image
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।  अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

Narayanam Namaskrtya | नारायणं नमस्कृत्य नरं चैव

Image
Narayanam Namaskrtya नारायणं नमस्कृत्य  नरं चैव नरोत्तमम् |  देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ||.